गृञ्जक শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
गृञ्जकः
गृञ्जकौ
गृञ्जकाः
সম্বোধন
गृञ्जक
गृञ्जकौ
गृञ्जकाः
দ্বিতীয়া
गृञ्जकम्
गृञ्जकौ
गृञ्जकान्
তৃতীয়া
गृञ्जकेन
गृञ्जकाभ्याम्
गृञ्जकैः
চতুর্থী
गृञ्जकाय
गृञ्जकाभ्याम्
गृञ्जकेभ्यः
পঞ্চমী
गृञ्जकात् / गृञ्जकाद्
गृञ्जकाभ्याम्
गृञ्जकेभ्यः
ষষ্ঠী
गृञ्जकस्य
गृञ्जकयोः
गृञ्जकानाम्
সপ্তমী
गृञ्जके
गृञ्जकयोः
गृञ्जकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
गृञ्जकः
गृञ्जकौ
गृञ्जकाः
সম্বোধন
गृञ्जक
गृञ्जकौ
गृञ्जकाः
দ্বিতীয়া
गृञ्जकम्
गृञ्जकौ
गृञ्जकान्
তৃতীয়া
गृञ्जकेन
गृञ्जकाभ्याम्
गृञ्जकैः
চতুর্থী
गृञ्जकाय
गृञ्जकाभ्याम्
गृञ्जकेभ्यः
পঞ্চমী
गृञ्जकात् / गृञ्जकाद्
गृञ्जकाभ्याम्
गृञ्जकेभ्यः
ষষ্ঠী
गृञ्जकस्य
गृञ्जकयोः
गृञ्जकानाम्
সপ্তমী
गृञ्जके
गृञ्जकयोः
गृञ्जकेषु


অন্যান্য