Declension of गृञ्जक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गृञ्जकः
गृञ्जकौ
गृञ्जकाः
Vocative
गृञ्जक
गृञ्जकौ
गृञ्जकाः
Accusative
गृञ्जकम्
गृञ्जकौ
गृञ्जकान्
Instrumental
गृञ्जकेन
गृञ्जकाभ्याम्
गृञ्जकैः
Dative
गृञ्जकाय
गृञ्जकाभ्याम्
गृञ्जकेभ्यः
Ablative
गृञ्जकात् / गृञ्जकाद्
गृञ्जकाभ्याम्
गृञ्जकेभ्यः
Genitive
गृञ्जकस्य
गृञ्जकयोः
गृञ्जकानाम्
Locative
गृञ्जके
गृञ्जकयोः
गृञ्जकेषु
 
Sing.
Dual
Plu.
Nomin.
गृञ्जकः
गृञ्जकौ
गृञ्जकाः
Vocative
गृञ्जक
गृञ्जकौ
गृञ्जकाः
Accus.
गृञ्जकम्
गृञ्जकौ
गृञ्जकान्
Instrum.
गृञ्जकेन
गृञ्जकाभ्याम्
गृञ्जकैः
Dative
गृञ्जकाय
गृञ्जकाभ्याम्
गृञ्जकेभ्यः
Ablative
गृञ्जकात् / गृञ्जकाद्
गृञ्जकाभ्याम्
गृञ्जकेभ्यः
Genitive
गृञ्जकस्य
गृञ्जकयोः
गृञ्जकानाम्
Locative
गृञ्जके
गृञ्जकयोः
गृञ्जकेषु


Others