गृज्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गृज्यः
गृज्यौ
गृज्याः
సంబోధన
गृज्य
गृज्यौ
गृज्याः
ద్వితీయా
गृज्यम्
गृज्यौ
गृज्यान्
తృతీయా
गृज्येन
गृज्याभ्याम्
गृज्यैः
చతుర్థీ
गृज्याय
गृज्याभ्याम्
गृज्येभ्यः
పంచమీ
गृज्यात् / गृज्याद्
गृज्याभ्याम्
गृज्येभ्यः
షష్ఠీ
गृज्यस्य
गृज्ययोः
गृज्यानाम्
సప్తమీ
गृज्ये
गृज्ययोः
गृज्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गृज्यः
गृज्यौ
गृज्याः
సంబోధన
गृज्य
गृज्यौ
गृज्याः
ద్వితీయా
गृज्यम्
गृज्यौ
गृज्यान्
తృతీయా
गृज्येन
गृज्याभ्याम्
गृज्यैः
చతుర్థీ
गृज्याय
गृज्याभ्याम्
गृज्येभ्यः
పంచమీ
गृज्यात् / गृज्याद्
गृज्याभ्याम्
गृज्येभ्यः
షష్ఠీ
गृज्यस्य
गृज्ययोः
गृज्यानाम्
సప్తమీ
गृज्ये
गृज्ययोः
गृज्येषु


ఇతరులు