गूहमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गूहमानः
गूहमानौ
गूहमानाः
సంబోధన
गूहमान
गूहमानौ
गूहमानाः
ద్వితీయా
गूहमानम्
गूहमानौ
गूहमानान्
తృతీయా
गूहमानेन
गूहमानाभ्याम्
गूहमानैः
చతుర్థీ
गूहमानाय
गूहमानाभ्याम्
गूहमानेभ्यः
పంచమీ
गूहमानात् / गूहमानाद्
गूहमानाभ्याम्
गूहमानेभ्यः
షష్ఠీ
गूहमानस्य
गूहमानयोः
गूहमानानाम्
సప్తమీ
गूहमाने
गूहमानयोः
गूहमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गूहमानः
गूहमानौ
गूहमानाः
సంబోధన
गूहमान
गूहमानौ
गूहमानाः
ద్వితీయా
गूहमानम्
गूहमानौ
गूहमानान्
తృతీయా
गूहमानेन
गूहमानाभ्याम्
गूहमानैः
చతుర్థీ
गूहमानाय
गूहमानाभ्याम्
गूहमानेभ्यः
పంచమీ
गूहमानात् / गूहमानाद्
गूहमानाभ्याम्
गूहमानेभ्यः
షష్ఠీ
गूहमानस्य
गूहमानयोः
गूहमानानाम्
సప్తమీ
गूहमाने
गूहमानयोः
गूहमानेषु


ఇతరులు