Declension of गूहमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गूहमानः
गूहमानौ
गूहमानाः
Vocative
गूहमान
गूहमानौ
गूहमानाः
Accusative
गूहमानम्
गूहमानौ
गूहमानान्
Instrumental
गूहमानेन
गूहमानाभ्याम्
गूहमानैः
Dative
गूहमानाय
गूहमानाभ्याम्
गूहमानेभ्यः
Ablative
गूहमानात् / गूहमानाद्
गूहमानाभ्याम्
गूहमानेभ्यः
Genitive
गूहमानस्य
गूहमानयोः
गूहमानानाम्
Locative
गूहमाने
गूहमानयोः
गूहमानेषु
 
Sing.
Dual
Plu.
Nomin.
गूहमानः
गूहमानौ
गूहमानाः
Vocative
गूहमान
गूहमानौ
गूहमानाः
Accus.
गूहमानम्
गूहमानौ
गूहमानान्
Instrum.
गूहमानेन
गूहमानाभ्याम्
गूहमानैः
Dative
गूहमानाय
गूहमानाभ्याम्
गूहमानेभ्यः
Ablative
गूहमानात् / गूहमानाद्
गूहमानाभ्याम्
गूहमानेभ्यः
Genitive
गूहमानस्य
गूहमानयोः
गूहमानानाम्
Locative
गूहमाने
गूहमानयोः
गूहमानेषु


Others