गूर्वितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गूर्वितव्यः
गूर्वितव्यौ
गूर्वितव्याः
సంబోధన
गूर्वितव्य
गूर्वितव्यौ
गूर्वितव्याः
ద్వితీయా
गूर्वितव्यम्
गूर्वितव्यौ
गूर्वितव्यान्
తృతీయా
गूर्वितव्येन
गूर्वितव्याभ्याम्
गूर्वितव्यैः
చతుర్థీ
गूर्वितव्याय
गूर्वितव्याभ्याम्
गूर्वितव्येभ्यः
పంచమీ
गूर्वितव्यात् / गूर्वितव्याद्
गूर्वितव्याभ्याम्
गूर्वितव्येभ्यः
షష్ఠీ
गूर्वितव्यस्य
गूर्वितव्ययोः
गूर्वितव्यानाम्
సప్తమీ
गूर्वितव्ये
गूर्वितव्ययोः
गूर्वितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गूर्वितव्यः
गूर्वितव्यौ
गूर्वितव्याः
సంబోధన
गूर्वितव्य
गूर्वितव्यौ
गूर्वितव्याः
ద్వితీయా
गूर्वितव्यम्
गूर्वितव्यौ
गूर्वितव्यान्
తృతీయా
गूर्वितव्येन
गूर्वितव्याभ्याम्
गूर्वितव्यैः
చతుర్థీ
गूर्वितव्याय
गूर्वितव्याभ्याम्
गूर्वितव्येभ्यः
పంచమీ
गूर्वितव्यात् / गूर्वितव्याद्
गूर्वितव्याभ्याम्
गूर्वितव्येभ्यः
షష్ఠీ
गूर्वितव्यस्य
गूर्वितव्ययोः
गूर्वितव्यानाम्
సప్తమీ
गूर्वितव्ये
गूर्वितव्ययोः
गूर्वितव्येषु


ఇతరులు