गूर्वणीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गूर्वणीयः
गूर्वणीयौ
गूर्वणीयाः
సంబోధన
गूर्वणीय
गूर्वणीयौ
गूर्वणीयाः
ద్వితీయా
गूर्वणीयम्
गूर्वणीयौ
गूर्वणीयान्
తృతీయా
गूर्वणीयेन
गूर्वणीयाभ्याम्
गूर्वणीयैः
చతుర్థీ
गूर्वणीयाय
गूर्वणीयाभ्याम्
गूर्वणीयेभ्यः
పంచమీ
गूर्वणीयात् / गूर्वणीयाद्
गूर्वणीयाभ्याम्
गूर्वणीयेभ्यः
షష్ఠీ
गूर्वणीयस्य
गूर्वणीययोः
गूर्वणीयानाम्
సప్తమీ
गूर्वणीये
गूर्वणीययोः
गूर्वणीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गूर्वणीयः
गूर्वणीयौ
गूर्वणीयाः
సంబోధన
गूर्वणीय
गूर्वणीयौ
गूर्वणीयाः
ద్వితీయా
गूर्वणीयम्
गूर्वणीयौ
गूर्वणीयान्
తృతీయా
गूर्वणीयेन
गूर्वणीयाभ्याम्
गूर्वणीयैः
చతుర్థీ
गूर्वणीयाय
गूर्वणीयाभ्याम्
गूर्वणीयेभ्यः
పంచమీ
गूर्वणीयात् / गूर्वणीयाद्
गूर्वणीयाभ्याम्
गूर्वणीयेभ्यः
షష్ఠీ
गूर्वणीयस्य
गूर्वणीययोः
गूर्वणीयानाम्
సప్తమీ
गूर्वणीये
गूर्वणीययोः
गूर्वणीयेषु


ఇతరులు