Declension of गूर्वणीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गूर्वणीयः
गूर्वणीयौ
गूर्वणीयाः
Vocative
गूर्वणीय
गूर्वणीयौ
गूर्वणीयाः
Accusative
गूर्वणीयम्
गूर्वणीयौ
गूर्वणीयान्
Instrumental
गूर्वणीयेन
गूर्वणीयाभ्याम्
गूर्वणीयैः
Dative
गूर्वणीयाय
गूर्वणीयाभ्याम्
गूर्वणीयेभ्यः
Ablative
गूर्वणीयात् / गूर्वणीयाद्
गूर्वणीयाभ्याम्
गूर्वणीयेभ्यः
Genitive
गूर्वणीयस्य
गूर्वणीययोः
गूर्वणीयानाम्
Locative
गूर्वणीये
गूर्वणीययोः
गूर्वणीयेषु
 
Sing.
Dual
Plu.
Nomin.
गूर्वणीयः
गूर्वणीयौ
गूर्वणीयाः
Vocative
गूर्वणीय
गूर्वणीयौ
गूर्वणीयाः
Accus.
गूर्वणीयम्
गूर्वणीयौ
गूर्वणीयान्
Instrum.
गूर्वणीयेन
गूर्वणीयाभ्याम्
गूर्वणीयैः
Dative
गूर्वणीयाय
गूर्वणीयाभ्याम्
गूर्वणीयेभ्यः
Ablative
गूर्वणीयात् / गूर्वणीयाद्
गूर्वणीयाभ्याम्
गूर्वणीयेभ्यः
Genitive
गूर्वणीयस्य
गूर्वणीययोः
गूर्वणीयानाम्
Locative
गूर्वणीये
गूर्वणीययोः
गूर्वणीयेषु


Others