Declension of गूर्दयमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गूर्दयमानः
गूर्दयमानौ
गूर्दयमानाः
Vocative
गूर्दयमान
गूर्दयमानौ
गूर्दयमानाः
Accusative
गूर्दयमानम्
गूर्दयमानौ
गूर्दयमानान्
Instrumental
गूर्दयमानेन
गूर्दयमानाभ्याम्
गूर्दयमानैः
Dative
गूर्दयमानाय
गूर्दयमानाभ्याम्
गूर्दयमानेभ्यः
Ablative
गूर्दयमानात् / गूर्दयमानाद्
गूर्दयमानाभ्याम्
गूर्दयमानेभ्यः
Genitive
गूर्दयमानस्य
गूर्दयमानयोः
गूर्दयमानानाम्
Locative
गूर्दयमाने
गूर्दयमानयोः
गूर्दयमानेषु
 
Sing.
Dual
Plu.
Nomin.
गूर्दयमानः
गूर्दयमानौ
गूर्दयमानाः
Vocative
गूर्दयमान
गूर्दयमानौ
गूर्दयमानाः
Accus.
गूर्दयमानम्
गूर्दयमानौ
गूर्दयमानान्
Instrum.
गूर्दयमानेन
गूर्दयमानाभ्याम्
गूर्दयमानैः
Dative
गूर्दयमानाय
गूर्दयमानाभ्याम्
गूर्दयमानेभ्यः
Ablative
गूर्दयमानात् / गूर्दयमानाद्
गूर्दयमानाभ्याम्
गूर्दयमानेभ्यः
Genitive
गूर्दयमानस्य
गूर्दयमानयोः
गूर्दयमानानाम्
Locative
गूर्दयमाने
गूर्दयमानयोः
गूर्दयमानेषु


Others