गूर्दक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गूर्दकः
गूर्दकौ
गूर्दकाः
సంబోధన
गूर्दक
गूर्दकौ
गूर्दकाः
ద్వితీయా
गूर्दकम्
गूर्दकौ
गूर्दकान्
తృతీయా
गूर्दकेन
गूर्दकाभ्याम्
गूर्दकैः
చతుర్థీ
गूर्दकाय
गूर्दकाभ्याम्
गूर्दकेभ्यः
పంచమీ
गूर्दकात् / गूर्दकाद्
गूर्दकाभ्याम्
गूर्दकेभ्यः
షష్ఠీ
गूर्दकस्य
गूर्दकयोः
गूर्दकानाम्
సప్తమీ
गूर्दके
गूर्दकयोः
गूर्दकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गूर्दकः
गूर्दकौ
गूर्दकाः
సంబోధన
गूर्दक
गूर्दकौ
गूर्दकाः
ద్వితీయా
गूर्दकम्
गूर्दकौ
गूर्दकान्
తృతీయా
गूर्दकेन
गूर्दकाभ्याम्
गूर्दकैः
చతుర్థీ
गूर्दकाय
गूर्दकाभ्याम्
गूर्दकेभ्यः
పంచమీ
गूर्दकात् / गूर्दकाद्
गूर्दकाभ्याम्
गूर्दकेभ्यः
షష్ఠీ
गूर्दकस्य
गूर्दकयोः
गूर्दकानाम्
సప్తమీ
गूर्दके
गूर्दकयोः
गूर्दकेषु


ఇతరులు