गूर्दक শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
गूर्दकः
गूर्दकौ
गूर्दकाः
সম্বোধন
गूर्दक
गूर्दकौ
गूर्दकाः
দ্বিতীয়া
गूर्दकम्
गूर्दकौ
गूर्दकान्
তৃতীয়া
गूर्दकेन
गूर्दकाभ्याम्
गूर्दकैः
চতুর্থী
गूर्दकाय
गूर्दकाभ्याम्
गूर्दकेभ्यः
পঞ্চমী
गूर्दकात् / गूर्दकाद्
गूर्दकाभ्याम्
गूर्दकेभ्यः
ষষ্ঠী
गूर्दकस्य
गूर्दकयोः
गूर्दकानाम्
সপ্তমী
गूर्दके
गूर्दकयोः
गूर्दकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
गूर्दकः
गूर्दकौ
गूर्दकाः
সম্বোধন
गूर्दक
गूर्दकौ
गूर्दकाः
দ্বিতীয়া
गूर्दकम्
गूर्दकौ
गूर्दकान्
তৃতীয়া
गूर्दकेन
गूर्दकाभ्याम्
गूर्दकैः
চতুর্থী
गूर्दकाय
गूर्दकाभ्याम्
गूर्दकेभ्यः
পঞ্চমী
गूर्दकात् / गूर्दकाद्
गूर्दकाभ्याम्
गूर्दकेभ्यः
ষষ্ঠী
गूर्दकस्य
गूर्दकयोः
गूर्दकानाम्
সপ্তমী
गूर्दके
गूर्दकयोः
गूर्दकेषु


অন্যান্য