गूढवत् శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गूढवान्
गूढवन्तौ
गूढवन्तः
సంబోధన
गूढवन्
गूढवन्तौ
गूढवन्तः
ద్వితీయా
गूढवन्तम्
गूढवन्तौ
गूढवतः
తృతీయా
गूढवता
गूढवद्भ्याम्
गूढवद्भिः
చతుర్థీ
गूढवते
गूढवद्भ्याम्
गूढवद्भ्यः
పంచమీ
गूढवतः
गूढवद्भ्याम्
गूढवद्भ्यः
షష్ఠీ
गूढवतः
गूढवतोः
गूढवताम्
సప్తమీ
गूढवति
गूढवतोः
गूढवत्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गूढवान्
गूढवन्तौ
गूढवन्तः
సంబోధన
गूढवन्
गूढवन्तौ
गूढवन्तः
ద్వితీయా
गूढवन्तम्
गूढवन्तौ
गूढवतः
తృతీయా
गूढवता
गूढवद्भ्याम्
गूढवद्भिः
చతుర్థీ
गूढवते
गूढवद्भ्याम्
गूढवद्भ्यः
పంచమీ
गूढवतः
गूढवद्भ्याम्
गूढवद्भ्यः
షష్ఠీ
गूढवतः
गूढवतोः
गूढवताम्
సప్తమీ
गूढवति
गूढवतोः
गूढवत्सु


ఇతరులు