गूढवत् শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
गूढवान्
गूढवन्तौ
गूढवन्तः
সম্বোধন
गूढवन्
गूढवन्तौ
गूढवन्तः
দ্বিতীয়া
गूढवन्तम्
गूढवन्तौ
गूढवतः
তৃতীয়া
गूढवता
गूढवद्भ्याम्
गूढवद्भिः
চতুর্থী
गूढवते
गूढवद्भ्याम्
गूढवद्भ्यः
পঞ্চমী
गूढवतः
गूढवद्भ्याम्
गूढवद्भ्यः
ষষ্ঠী
गूढवतः
गूढवतोः
गूढवताम्
সপ্তমী
गूढवति
गूढवतोः
गूढवत्सु
 
এক
দ্বিবচন
বহু.
প্রথমা
गूढवान्
गूढवन्तौ
गूढवन्तः
সম্বোধন
गूढवन्
गूढवन्तौ
गूढवन्तः
দ্বিতীয়া
गूढवन्तम्
गूढवन्तौ
गूढवतः
তৃতীয়া
गूढवता
गूढवद्भ्याम्
गूढवद्भिः
চতুর্থী
गूढवते
गूढवद्भ्याम्
गूढवद्भ्यः
পঞ্চমী
गूढवतः
गूढवद्भ्याम्
गूढवद्भ्यः
ষষ্ঠী
गूढवतः
गूढवतोः
गूढवताम्
সপ্তমী
गूढवति
गूढवतोः
गूढवत्सु


অন্যান্য