Declension of गूढवत्

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गूढवान्
गूढवन्तौ
गूढवन्तः
Vocative
गूढवन्
गूढवन्तौ
गूढवन्तः
Accusative
गूढवन्तम्
गूढवन्तौ
गूढवतः
Instrumental
गूढवता
गूढवद्भ्याम्
गूढवद्भिः
Dative
गूढवते
गूढवद्भ्याम्
गूढवद्भ्यः
Ablative
गूढवतः
गूढवद्भ्याम्
गूढवद्भ्यः
Genitive
गूढवतः
गूढवतोः
गूढवताम्
Locative
गूढवति
गूढवतोः
गूढवत्सु
 
Sing.
Dual
Plu.
Nomin.
गूढवान्
गूढवन्तौ
गूढवन्तः
Vocative
गूढवन्
गूढवन्तौ
गूढवन्तः
Accus.
गूढवन्तम्
गूढवन्तौ
गूढवतः
Instrum.
गूढवता
गूढवद्भ्याम्
गूढवद्भिः
Dative
गूढवते
गूढवद्भ्याम्
गूढवद्भ्यः
Ablative
गूढवतः
गूढवद्भ्याम्
गूढवद्भ्यः
Genitive
गूढवतः
गूढवतोः
गूढवताम्
Locative
गूढवति
गूढवतोः
गूढवत्सु


Others