Declension of गुल्म

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गुल्मः
गुल्मौ
गुल्माः
Vocative
गुल्म
गुल्मौ
गुल्माः
Accusative
गुल्मम्
गुल्मौ
गुल्मान्
Instrumental
गुल्मेन
गुल्माभ्याम्
गुल्मैः
Dative
गुल्माय
गुल्माभ्याम्
गुल्मेभ्यः
Ablative
गुल्मात् / गुल्माद्
गुल्माभ्याम्
गुल्मेभ्यः
Genitive
गुल्मस्य
गुल्मयोः
गुल्मानाम्
Locative
गुल्मे
गुल्मयोः
गुल्मेषु
 
Sing.
Dual
Plu.
Nomin.
गुल्मः
गुल्मौ
गुल्माः
Vocative
गुल्म
गुल्मौ
गुल्माः
Accus.
गुल्मम्
गुल्मौ
गुल्मान्
Instrum.
गुल्मेन
गुल्माभ्याम्
गुल्मैः
Dative
गुल्माय
गुल्माभ्याम्
गुल्मेभ्यः
Ablative
गुल्मात् / गुल्माद्
गुल्माभ्याम्
गुल्मेभ्यः
Genitive
गुल्मस्य
गुल्मयोः
गुल्मानाम्
Locative
गुल्मे
गुल्मयोः
गुल्मेषु