Declension of गुण्डयमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गुण्डयमानः
गुण्डयमानौ
गुण्डयमानाः
Vocative
गुण्डयमान
गुण्डयमानौ
गुण्डयमानाः
Accusative
गुण्डयमानम्
गुण्डयमानौ
गुण्डयमानान्
Instrumental
गुण्डयमानेन
गुण्डयमानाभ्याम्
गुण्डयमानैः
Dative
गुण्डयमानाय
गुण्डयमानाभ्याम्
गुण्डयमानेभ्यः
Ablative
गुण्डयमानात् / गुण्डयमानाद्
गुण्डयमानाभ्याम्
गुण्डयमानेभ्यः
Genitive
गुण्डयमानस्य
गुण्डयमानयोः
गुण्डयमानानाम्
Locative
गुण्डयमाने
गुण्डयमानयोः
गुण्डयमानेषु
 
Sing.
Dual
Plu.
Nomin.
गुण्डयमानः
गुण्डयमानौ
गुण्डयमानाः
Vocative
गुण्डयमान
गुण्डयमानौ
गुण्डयमानाः
Accus.
गुण्डयमानम्
गुण्डयमानौ
गुण्डयमानान्
Instrum.
गुण्डयमानेन
गुण्डयमानाभ्याम्
गुण्डयमानैः
Dative
गुण्डयमानाय
गुण्डयमानाभ्याम्
गुण्डयमानेभ्यः
Ablative
गुण्डयमानात् / गुण्डयमानाद्
गुण्डयमानाभ्याम्
गुण्डयमानेभ्यः
Genitive
गुण्डयमानस्य
गुण्डयमानयोः
गुण्डयमानानाम्
Locative
गुण्डयमाने
गुण्डयमानयोः
गुण्डयमानेषु


Others