Declension of गुण्डमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गुण्डमानः
गुण्डमानौ
गुण्डमानाः
Vocative
गुण्डमान
गुण्डमानौ
गुण्डमानाः
Accusative
गुण्डमानम्
गुण्डमानौ
गुण्डमानान्
Instrumental
गुण्डमानेन
गुण्डमानाभ्याम्
गुण्डमानैः
Dative
गुण्डमानाय
गुण्डमानाभ्याम्
गुण्डमानेभ्यः
Ablative
गुण्डमानात् / गुण्डमानाद्
गुण्डमानाभ्याम्
गुण्डमानेभ्यः
Genitive
गुण्डमानस्य
गुण्डमानयोः
गुण्डमानानाम्
Locative
गुण्डमाने
गुण्डमानयोः
गुण्डमानेषु
 
Sing.
Dual
Plu.
Nomin.
गुण्डमानः
गुण्डमानौ
गुण्डमानाः
Vocative
गुण्डमान
गुण्डमानौ
गुण्डमानाः
Accus.
गुण्डमानम्
गुण्डमानौ
गुण्डमानान्
Instrum.
गुण्डमानेन
गुण्डमानाभ्याम्
गुण्डमानैः
Dative
गुण्डमानाय
गुण्डमानाभ्याम्
गुण्डमानेभ्यः
Ablative
गुण्डमानात् / गुण्डमानाद्
गुण्डमानाभ्याम्
गुण्डमानेभ्यः
Genitive
गुण्डमानस्य
गुण्डमानयोः
गुण्डमानानाम्
Locative
गुण्डमाने
गुण्डमानयोः
गुण्डमानेषु


Others