गुण्ठितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
गुण्ठितव्यः
गुण्ठितव्यौ
गुण्ठितव्याः
সম্বোধন
गुण्ठितव्य
गुण्ठितव्यौ
गुण्ठितव्याः
দ্বিতীয়া
गुण्ठितव्यम्
गुण्ठितव्यौ
गुण्ठितव्यान्
তৃতীয়া
गुण्ठितव्येन
गुण्ठितव्याभ्याम्
गुण्ठितव्यैः
চতুর্থী
गुण्ठितव्याय
गुण्ठितव्याभ्याम्
गुण्ठितव्येभ्यः
পঞ্চমী
गुण्ठितव्यात् / गुण्ठितव्याद्
गुण्ठितव्याभ्याम्
गुण्ठितव्येभ्यः
ষষ্ঠী
गुण्ठितव्यस्य
गुण्ठितव्ययोः
गुण्ठितव्यानाम्
সপ্তমী
गुण्ठितव्ये
गुण्ठितव्ययोः
गुण्ठितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
गुण्ठितव्यः
गुण्ठितव्यौ
गुण्ठितव्याः
সম্বোধন
गुण्ठितव्य
गुण्ठितव्यौ
गुण्ठितव्याः
দ্বিতীয়া
गुण्ठितव्यम्
गुण्ठितव्यौ
गुण्ठितव्यान्
তৃতীয়া
गुण्ठितव्येन
गुण्ठितव्याभ्याम्
गुण्ठितव्यैः
চতুর্থী
गुण्ठितव्याय
गुण्ठितव्याभ्याम्
गुण्ठितव्येभ्यः
পঞ্চমী
गुण्ठितव्यात् / गुण्ठितव्याद्
गुण्ठितव्याभ्याम्
गुण्ठितव्येभ्यः
ষষ্ঠী
गुण्ठितव्यस्य
गुण्ठितव्ययोः
गुण्ठितव्यानाम्
সপ্তমী
गुण्ठितव्ये
गुण्ठितव्ययोः
गुण्ठितव्येषु


অন্যান্য