Declension of गुण्ठितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गुण्ठितव्यः
गुण्ठितव्यौ
गुण्ठितव्याः
Vocative
गुण्ठितव्य
गुण्ठितव्यौ
गुण्ठितव्याः
Accusative
गुण्ठितव्यम्
गुण्ठितव्यौ
गुण्ठितव्यान्
Instrumental
गुण्ठितव्येन
गुण्ठितव्याभ्याम्
गुण्ठितव्यैः
Dative
गुण्ठितव्याय
गुण्ठितव्याभ्याम्
गुण्ठितव्येभ्यः
Ablative
गुण्ठितव्यात् / गुण्ठितव्याद्
गुण्ठितव्याभ्याम्
गुण्ठितव्येभ्यः
Genitive
गुण्ठितव्यस्य
गुण्ठितव्ययोः
गुण्ठितव्यानाम्
Locative
गुण्ठितव्ये
गुण्ठितव्ययोः
गुण्ठितव्येषु
 
Sing.
Dual
Plu.
Nomin.
गुण्ठितव्यः
गुण्ठितव्यौ
गुण्ठितव्याः
Vocative
गुण्ठितव्य
गुण्ठितव्यौ
गुण्ठितव्याः
Accus.
गुण्ठितव्यम्
गुण्ठितव्यौ
गुण्ठितव्यान्
Instrum.
गुण्ठितव्येन
गुण्ठितव्याभ्याम्
गुण्ठितव्यैः
Dative
गुण्ठितव्याय
गुण्ठितव्याभ्याम्
गुण्ठितव्येभ्यः
Ablative
गुण्ठितव्यात् / गुण्ठितव्याद्
गुण्ठितव्याभ्याम्
गुण्ठितव्येभ्यः
Genitive
गुण्ठितव्यस्य
गुण्ठितव्ययोः
गुण्ठितव्यानाम्
Locative
गुण्ठितव्ये
गुण्ठितव्ययोः
गुण्ठितव्येषु


Others