Declension of गुणिनी

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
गुणिनी
गुणिन्यौ
गुणिन्यः
Vocative
गुणिनि
गुणिन्यौ
गुणिन्यः
Accusative
गुणिनीम्
गुणिन्यौ
गुणिनीः
Instrumental
गुणिन्या
गुणिनीभ्याम्
गुणिनीभिः
Dative
गुणिन्यै
गुणिनीभ्याम्
गुणिनीभ्यः
Ablative
गुणिन्याः
गुणिनीभ्याम्
गुणिनीभ्यः
Genitive
गुणिन्याः
गुणिन्योः
गुणिनीनाम्
Locative
गुणिन्याम्
गुणिन्योः
गुणिनीषु
 
Sing.
Dual
Plu.
Nomin.
गुणिनी
गुणिन्यौ
गुणिन्यः
Vocative
गुणिनि
गुणिन्यौ
गुणिन्यः
Accus.
गुणिनीम्
गुणिन्यौ
गुणिनीः
Instrum.
गुणिन्या
गुणिनीभ्याम्
गुणिनीभिः
Dative
गुणिन्यै
गुणिनीभ्याम्
गुणिनीभ्यः
Ablative
गुणिन्याः
गुणिनीभ्याम्
गुणिनीभ्यः
Genitive
गुणिन्याः
गुणिन्योः
गुणिनीनाम्
Locative
गुणिन्याम्
गुणिन्योः
गुणिनीषु


Others