गुणवत् శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गुणवान्
गुणवन्तौ
गुणवन्तः
సంబోధన
गुणवन्
गुणवन्तौ
गुणवन्तः
ద్వితీయా
गुणवन्तम्
गुणवन्तौ
गुणवतः
తృతీయా
गुणवता
गुणवद्भ्याम्
गुणवद्भिः
చతుర్థీ
गुणवते
गुणवद्भ्याम्
गुणवद्भ्यः
పంచమీ
गुणवतः
गुणवद्भ्याम्
गुणवद्भ्यः
షష్ఠీ
गुणवतः
गुणवतोः
गुणवताम्
సప్తమీ
गुणवति
गुणवतोः
गुणवत्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गुणवान्
गुणवन्तौ
गुणवन्तः
సంబోధన
गुणवन्
गुणवन्तौ
गुणवन्तः
ద్వితీయా
गुणवन्तम्
गुणवन्तौ
गुणवतः
తృతీయా
गुणवता
गुणवद्भ्याम्
गुणवद्भिः
చతుర్థీ
गुणवते
गुणवद्भ्याम्
गुणवद्भ्यः
పంచమీ
गुणवतः
गुणवद्भ्याम्
गुणवद्भ्यः
షష్ఠీ
गुणवतः
गुणवतोः
गुणवताम्
సప్తమీ
गुणवति
गुणवतोः
गुणवत्सु


ఇతరులు