गुणयितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गुणयितव्यः
गुणयितव्यौ
गुणयितव्याः
సంబోధన
गुणयितव्य
गुणयितव्यौ
गुणयितव्याः
ద్వితీయా
गुणयितव्यम्
गुणयितव्यौ
गुणयितव्यान्
తృతీయా
गुणयितव्येन
गुणयितव्याभ्याम्
गुणयितव्यैः
చతుర్థీ
गुणयितव्याय
गुणयितव्याभ्याम्
गुणयितव्येभ्यः
పంచమీ
गुणयितव्यात् / गुणयितव्याद्
गुणयितव्याभ्याम्
गुणयितव्येभ्यः
షష్ఠీ
गुणयितव्यस्य
गुणयितव्ययोः
गुणयितव्यानाम्
సప్తమీ
गुणयितव्ये
गुणयितव्ययोः
गुणयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गुणयितव्यः
गुणयितव्यौ
गुणयितव्याः
సంబోధన
गुणयितव्य
गुणयितव्यौ
गुणयितव्याः
ద్వితీయా
गुणयितव्यम्
गुणयितव्यौ
गुणयितव्यान्
తృతీయా
गुणयितव्येन
गुणयितव्याभ्याम्
गुणयितव्यैः
చతుర్థీ
गुणयितव्याय
गुणयितव्याभ्याम्
गुणयितव्येभ्यः
పంచమీ
गुणयितव्यात् / गुणयितव्याद्
गुणयितव्याभ्याम्
गुणयितव्येभ्यः
షష్ఠీ
गुणयितव्यस्य
गुणयितव्ययोः
गुणयितव्यानाम्
సప్తమీ
गुणयितव्ये
गुणयितव्ययोः
गुणयितव्येषु


ఇతరులు