Declension of गुणयितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गुणयितव्यः
गुणयितव्यौ
गुणयितव्याः
Vocative
गुणयितव्य
गुणयितव्यौ
गुणयितव्याः
Accusative
गुणयितव्यम्
गुणयितव्यौ
गुणयितव्यान्
Instrumental
गुणयितव्येन
गुणयितव्याभ्याम्
गुणयितव्यैः
Dative
गुणयितव्याय
गुणयितव्याभ्याम्
गुणयितव्येभ्यः
Ablative
गुणयितव्यात् / गुणयितव्याद्
गुणयितव्याभ्याम्
गुणयितव्येभ्यः
Genitive
गुणयितव्यस्य
गुणयितव्ययोः
गुणयितव्यानाम्
Locative
गुणयितव्ये
गुणयितव्ययोः
गुणयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
गुणयितव्यः
गुणयितव्यौ
गुणयितव्याः
Vocative
गुणयितव्य
गुणयितव्यौ
गुणयितव्याः
Accus.
गुणयितव्यम्
गुणयितव्यौ
गुणयितव्यान्
Instrum.
गुणयितव्येन
गुणयितव्याभ्याम्
गुणयितव्यैः
Dative
गुणयितव्याय
गुणयितव्याभ्याम्
गुणयितव्येभ्यः
Ablative
गुणयितव्यात् / गुणयितव्याद्
गुणयितव्याभ्याम्
गुणयितव्येभ्यः
Genitive
गुणयितव्यस्य
गुणयितव्ययोः
गुणयितव्यानाम्
Locative
गुणयितव्ये
गुणयितव्ययोः
गुणयितव्येषु


Others