गुडनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गुडनीयः
गुडनीयौ
गुडनीयाः
సంబోధన
गुडनीय
गुडनीयौ
गुडनीयाः
ద్వితీయా
गुडनीयम्
गुडनीयौ
गुडनीयान्
తృతీయా
गुडनीयेन
गुडनीयाभ्याम्
गुडनीयैः
చతుర్థీ
गुडनीयाय
गुडनीयाभ्याम्
गुडनीयेभ्यः
పంచమీ
गुडनीयात् / गुडनीयाद्
गुडनीयाभ्याम्
गुडनीयेभ्यः
షష్ఠీ
गुडनीयस्य
गुडनीययोः
गुडनीयानाम्
సప్తమీ
गुडनीये
गुडनीययोः
गुडनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गुडनीयः
गुडनीयौ
गुडनीयाः
సంబోధన
गुडनीय
गुडनीयौ
गुडनीयाः
ద్వితీయా
गुडनीयम्
गुडनीयौ
गुडनीयान्
తృతీయా
गुडनीयेन
गुडनीयाभ्याम्
गुडनीयैः
చతుర్థీ
गुडनीयाय
गुडनीयाभ्याम्
गुडनीयेभ्यः
పంచమీ
गुडनीयात् / गुडनीयाद्
गुडनीयाभ्याम्
गुडनीयेभ्यः
షష్ఠీ
गुडनीयस्य
गुडनीययोः
गुडनीयानाम्
సప్తమీ
गुडनीये
गुडनीययोः
गुडनीयेषु


ఇతరులు