गुञ्जितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गुञ्जितव्यः
गुञ्जितव्यौ
गुञ्जितव्याः
సంబోధన
गुञ्जितव्य
गुञ्जितव्यौ
गुञ्जितव्याः
ద్వితీయా
गुञ्जितव्यम्
गुञ्जितव्यौ
गुञ्जितव्यान्
తృతీయా
गुञ्जितव्येन
गुञ्जितव्याभ्याम्
गुञ्जितव्यैः
చతుర్థీ
गुञ्जितव्याय
गुञ्जितव्याभ्याम्
गुञ्जितव्येभ्यः
పంచమీ
गुञ्जितव्यात् / गुञ्जितव्याद्
गुञ्जितव्याभ्याम्
गुञ्जितव्येभ्यः
షష్ఠీ
गुञ्जितव्यस्य
गुञ्जितव्ययोः
गुञ्जितव्यानाम्
సప్తమీ
गुञ्जितव्ये
गुञ्जितव्ययोः
गुञ्जितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गुञ्जितव्यः
गुञ्जितव्यौ
गुञ्जितव्याः
సంబోధన
गुञ्जितव्य
गुञ्जितव्यौ
गुञ्जितव्याः
ద్వితీయా
गुञ्जितव्यम्
गुञ्जितव्यौ
गुञ्जितव्यान्
తృతీయా
गुञ्जितव्येन
गुञ्जितव्याभ्याम्
गुञ्जितव्यैः
చతుర్థీ
गुञ्जितव्याय
गुञ्जितव्याभ्याम्
गुञ्जितव्येभ्यः
పంచమీ
गुञ्जितव्यात् / गुञ्जितव्याद्
गुञ्जितव्याभ्याम्
गुञ्जितव्येभ्यः
షష్ఠీ
गुञ्जितव्यस्य
गुञ्जितव्ययोः
गुञ्जितव्यानाम्
సప్తమీ
गुञ्जितव्ये
गुञ्जितव्ययोः
गुञ्जितव्येषु


ఇతరులు