Declension of गुञ्जितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गुञ्जितव्यः
गुञ्जितव्यौ
गुञ्जितव्याः
Vocative
गुञ्जितव्य
गुञ्जितव्यौ
गुञ्जितव्याः
Accusative
गुञ्जितव्यम्
गुञ्जितव्यौ
गुञ्जितव्यान्
Instrumental
गुञ्जितव्येन
गुञ्जितव्याभ्याम्
गुञ्जितव्यैः
Dative
गुञ्जितव्याय
गुञ्जितव्याभ्याम्
गुञ्जितव्येभ्यः
Ablative
गुञ्जितव्यात् / गुञ्जितव्याद्
गुञ्जितव्याभ्याम्
गुञ्जितव्येभ्यः
Genitive
गुञ्जितव्यस्य
गुञ्जितव्ययोः
गुञ्जितव्यानाम्
Locative
गुञ्जितव्ये
गुञ्जितव्ययोः
गुञ्जितव्येषु
 
Sing.
Dual
Plu.
Nomin.
गुञ्जितव्यः
गुञ्जितव्यौ
गुञ्जितव्याः
Vocative
गुञ्जितव्य
गुञ्जितव्यौ
गुञ्जितव्याः
Accus.
गुञ्जितव्यम्
गुञ्जितव्यौ
गुञ्जितव्यान्
Instrum.
गुञ्जितव्येन
गुञ्जितव्याभ्याम्
गुञ्जितव्यैः
Dative
गुञ्जितव्याय
गुञ्जितव्याभ्याम्
गुञ्जितव्येभ्यः
Ablative
गुञ्जितव्यात् / गुञ्जितव्याद्
गुञ्जितव्याभ्याम्
गुञ्जितव्येभ्यः
Genitive
गुञ्जितव्यस्य
गुञ्जितव्ययोः
गुञ्जितव्यानाम्
Locative
गुञ्जितव्ये
गुञ्जितव्ययोः
गुञ्जितव्येषु


Others