गुजनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गुजनीयः
गुजनीयौ
गुजनीयाः
సంబోధన
गुजनीय
गुजनीयौ
गुजनीयाः
ద్వితీయా
गुजनीयम्
गुजनीयौ
गुजनीयान्
తృతీయా
गुजनीयेन
गुजनीयाभ्याम्
गुजनीयैः
చతుర్థీ
गुजनीयाय
गुजनीयाभ्याम्
गुजनीयेभ्यः
పంచమీ
गुजनीयात् / गुजनीयाद्
गुजनीयाभ्याम्
गुजनीयेभ्यः
షష్ఠీ
गुजनीयस्य
गुजनीययोः
गुजनीयानाम्
సప్తమీ
गुजनीये
गुजनीययोः
गुजनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गुजनीयः
गुजनीयौ
गुजनीयाः
సంబోధన
गुजनीय
गुजनीयौ
गुजनीयाः
ద్వితీయా
गुजनीयम्
गुजनीयौ
गुजनीयान्
తృతీయా
गुजनीयेन
गुजनीयाभ्याम्
गुजनीयैः
చతుర్థీ
गुजनीयाय
गुजनीयाभ्याम्
गुजनीयेभ्यः
పంచమీ
गुजनीयात् / गुजनीयाद्
गुजनीयाभ्याम्
गुजनीयेभ्यः
షష్ఠీ
गुजनीयस्य
गुजनीययोः
गुजनीयानाम्
సప్తమీ
गुजनीये
गुजनीययोः
गुजनीयेषु


ఇతరులు