Declension of गुजनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गुजनीयः
गुजनीयौ
गुजनीयाः
Vocative
गुजनीय
गुजनीयौ
गुजनीयाः
Accusative
गुजनीयम्
गुजनीयौ
गुजनीयान्
Instrumental
गुजनीयेन
गुजनीयाभ्याम्
गुजनीयैः
Dative
गुजनीयाय
गुजनीयाभ्याम्
गुजनीयेभ्यः
Ablative
गुजनीयात् / गुजनीयाद्
गुजनीयाभ्याम्
गुजनीयेभ्यः
Genitive
गुजनीयस्य
गुजनीययोः
गुजनीयानाम्
Locative
गुजनीये
गुजनीययोः
गुजनीयेषु
 
Sing.
Dual
Plu.
Nomin.
गुजनीयः
गुजनीयौ
गुजनीयाः
Vocative
गुजनीय
गुजनीयौ
गुजनीयाः
Accus.
गुजनीयम्
गुजनीयौ
गुजनीयान्
Instrum.
गुजनीयेन
गुजनीयाभ्याम्
गुजनीयैः
Dative
गुजनीयाय
गुजनीयाभ्याम्
गुजनीयेभ्यः
Ablative
गुजनीयात् / गुजनीयाद्
गुजनीयाभ्याम्
गुजनीयेभ्यः
Genitive
गुजनीयस्य
गुजनीययोः
गुजनीयानाम्
Locative
गुजनीये
गुजनीययोः
गुजनीयेषु


Others