गाहमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गाहमानः
गाहमानौ
गाहमानाः
సంబోధన
गाहमान
गाहमानौ
गाहमानाः
ద్వితీయా
गाहमानम्
गाहमानौ
गाहमानान्
తృతీయా
गाहमानेन
गाहमानाभ्याम्
गाहमानैः
చతుర్థీ
गाहमानाय
गाहमानाभ्याम्
गाहमानेभ्यः
పంచమీ
गाहमानात् / गाहमानाद्
गाहमानाभ्याम्
गाहमानेभ्यः
షష్ఠీ
गाहमानस्य
गाहमानयोः
गाहमानानाम्
సప్తమీ
गाहमाने
गाहमानयोः
गाहमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गाहमानः
गाहमानौ
गाहमानाः
సంబోధన
गाहमान
गाहमानौ
गाहमानाः
ద్వితీయా
गाहमानम्
गाहमानौ
गाहमानान्
తృతీయా
गाहमानेन
गाहमानाभ्याम्
गाहमानैः
చతుర్థీ
गाहमानाय
गाहमानाभ्याम्
गाहमानेभ्यः
పంచమీ
गाहमानात् / गाहमानाद्
गाहमानाभ्याम्
गाहमानेभ्यः
షష్ఠీ
गाहमानस्य
गाहमानयोः
गाहमानानाम्
సప్తమీ
गाहमाने
गाहमानयोः
गाहमानेषु


ఇతరులు