गाहमान শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
गाहमानः
गाहमानौ
गाहमानाः
সম্বোধন
गाहमान
गाहमानौ
गाहमानाः
দ্বিতীয়া
गाहमानम्
गाहमानौ
गाहमानान्
তৃতীয়া
गाहमानेन
गाहमानाभ्याम्
गाहमानैः
চতুর্থী
गाहमानाय
गाहमानाभ्याम्
गाहमानेभ्यः
পঞ্চমী
गाहमानात् / गाहमानाद्
गाहमानाभ्याम्
गाहमानेभ्यः
ষষ্ঠী
गाहमानस्य
गाहमानयोः
गाहमानानाम्
সপ্তমী
गाहमाने
गाहमानयोः
गाहमानेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
गाहमानः
गाहमानौ
गाहमानाः
সম্বোধন
गाहमान
गाहमानौ
गाहमानाः
দ্বিতীয়া
गाहमानम्
गाहमानौ
गाहमानान्
তৃতীয়া
गाहमानेन
गाहमानाभ्याम्
गाहमानैः
চতুর্থী
गाहमानाय
गाहमानाभ्याम्
गाहमानेभ्यः
পঞ্চমী
गाहमानात् / गाहमानाद्
गाहमानाभ्याम्
गाहमानेभ्यः
ষষ্ঠী
गाहमानस्य
गाहमानयोः
गाहमानानाम्
সপ্তমী
गाहमाने
गाहमानयोः
गाहमानेषु


অন্যান্য