Declension of गाहमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गाहमानः
गाहमानौ
गाहमानाः
Vocative
गाहमान
गाहमानौ
गाहमानाः
Accusative
गाहमानम्
गाहमानौ
गाहमानान्
Instrumental
गाहमानेन
गाहमानाभ्याम्
गाहमानैः
Dative
गाहमानाय
गाहमानाभ्याम्
गाहमानेभ्यः
Ablative
गाहमानात् / गाहमानाद्
गाहमानाभ्याम्
गाहमानेभ्यः
Genitive
गाहमानस्य
गाहमानयोः
गाहमानानाम्
Locative
गाहमाने
गाहमानयोः
गाहमानेषु
 
Sing.
Dual
Plu.
Nomin.
गाहमानः
गाहमानौ
गाहमानाः
Vocative
गाहमान
गाहमानौ
गाहमानाः
Accus.
गाहमानम्
गाहमानौ
गाहमानान्
Instrum.
गाहमानेन
गाहमानाभ्याम्
गाहमानैः
Dative
गाहमानाय
गाहमानाभ्याम्
गाहमानेभ्यः
Ablative
गाहमानात् / गाहमानाद्
गाहमानाभ्याम्
गाहमानेभ्यः
Genitive
गाहमानस्य
गाहमानयोः
गाहमानानाम्
Locative
गाहमाने
गाहमानयोः
गाहमानेषु


Others