गाविष्ठिर శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गाविष्ठिरः
गाविष्ठिरौ
गाविष्ठिराः
సంబోధన
गाविष्ठिर
गाविष्ठिरौ
गाविष्ठिराः
ద్వితీయా
गाविष्ठिरम्
गाविष्ठिरौ
गाविष्ठिरान्
తృతీయా
गाविष्ठिरेण
गाविष्ठिराभ्याम्
गाविष्ठिरैः
చతుర్థీ
गाविष्ठिराय
गाविष्ठिराभ्याम्
गाविष्ठिरेभ्यः
పంచమీ
गाविष्ठिरात् / गाविष्ठिराद्
गाविष्ठिराभ्याम्
गाविष्ठिरेभ्यः
షష్ఠీ
गाविष्ठिरस्य
गाविष्ठिरयोः
गाविष्ठिराणाम्
సప్తమీ
गाविष्ठिरे
गाविष्ठिरयोः
गाविष्ठिरेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गाविष्ठिरः
गाविष्ठिरौ
गाविष्ठिराः
సంబోధన
गाविष्ठिर
गाविष्ठिरौ
गाविष्ठिराः
ద్వితీయా
गाविष्ठिरम्
गाविष्ठिरौ
गाविष्ठिरान्
తృతీయా
गाविष्ठिरेण
गाविष्ठिराभ्याम्
गाविष्ठिरैः
చతుర్థీ
गाविष्ठिराय
गाविष्ठिराभ्याम्
गाविष्ठिरेभ्यः
పంచమీ
गाविष्ठिरात् / गाविष्ठिराद्
गाविष्ठिराभ्याम्
गाविष्ठिरेभ्यः
షష్ఠీ
गाविष्ठिरस्य
गाविष्ठिरयोः
गाविष्ठिराणाम्
సప్తమీ
गाविष्ठिरे
गाविष्ठिरयोः
गाविष्ठिरेषु