Declension of गाविष्ठिर

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गाविष्ठिरः
गाविष्ठिरौ
गाविष्ठिराः
Vocative
गाविष्ठिर
गाविष्ठिरौ
गाविष्ठिराः
Accusative
गाविष्ठिरम्
गाविष्ठिरौ
गाविष्ठिरान्
Instrumental
गाविष्ठिरेण
गाविष्ठिराभ्याम्
गाविष्ठिरैः
Dative
गाविष्ठिराय
गाविष्ठिराभ्याम्
गाविष्ठिरेभ्यः
Ablative
गाविष्ठिरात् / गाविष्ठिराद्
गाविष्ठिराभ्याम्
गाविष्ठिरेभ्यः
Genitive
गाविष्ठिरस्य
गाविष्ठिरयोः
गाविष्ठिराणाम्
Locative
गाविष्ठिरे
गाविष्ठिरयोः
गाविष्ठिरेषु
 
Sing.
Dual
Plu.
Nomin.
गाविष्ठिरः
गाविष्ठिरौ
गाविष्ठिराः
Vocative
गाविष्ठिर
गाविष्ठिरौ
गाविष्ठिराः
Accus.
गाविष्ठिरम्
गाविष्ठिरौ
गाविष्ठिरान्
Instrum.
गाविष्ठिरेण
गाविष्ठिराभ्याम्
गाविष्ठिरैः
Dative
गाविष्ठिराय
गाविष्ठिराभ्याम्
गाविष्ठिरेभ्यः
Ablative
गाविष्ठिरात् / गाविष्ठिराद्
गाविष्ठिराभ्याम्
गाविष्ठिरेभ्यः
Genitive
गाविष्ठिरस्य
गाविष्ठिरयोः
गाविष्ठिराणाम्
Locative
गाविष्ठिरे
गाविष्ठिरयोः
गाविष्ठिरेषु