गालयितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गालयितव्यः
गालयितव्यौ
गालयितव्याः
సంబోధన
गालयितव्य
गालयितव्यौ
गालयितव्याः
ద్వితీయా
गालयितव्यम्
गालयितव्यौ
गालयितव्यान्
తృతీయా
गालयितव्येन
गालयितव्याभ्याम्
गालयितव्यैः
చతుర్థీ
गालयितव्याय
गालयितव्याभ्याम्
गालयितव्येभ्यः
పంచమీ
गालयितव्यात् / गालयितव्याद्
गालयितव्याभ्याम्
गालयितव्येभ्यः
షష్ఠీ
गालयितव्यस्य
गालयितव्ययोः
गालयितव्यानाम्
సప్తమీ
गालयितव्ये
गालयितव्ययोः
गालयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गालयितव्यः
गालयितव्यौ
गालयितव्याः
సంబోధన
गालयितव्य
गालयितव्यौ
गालयितव्याः
ద్వితీయా
गालयितव्यम्
गालयितव्यौ
गालयितव्यान्
తృతీయా
गालयितव्येन
गालयितव्याभ्याम्
गालयितव्यैः
చతుర్థీ
गालयितव्याय
गालयितव्याभ्याम्
गालयितव्येभ्यः
పంచమీ
गालयितव्यात् / गालयितव्याद्
गालयितव्याभ्याम्
गालयितव्येभ्यः
షష్ఠీ
गालयितव्यस्य
गालयितव्ययोः
गालयितव्यानाम्
సప్తమీ
गालयितव्ये
गालयितव्ययोः
गालयितव्येषु


ఇతరులు