Declension of गालयितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गालयितव्यः
गालयितव्यौ
गालयितव्याः
Vocative
गालयितव्य
गालयितव्यौ
गालयितव्याः
Accusative
गालयितव्यम्
गालयितव्यौ
गालयितव्यान्
Instrumental
गालयितव्येन
गालयितव्याभ्याम्
गालयितव्यैः
Dative
गालयितव्याय
गालयितव्याभ्याम्
गालयितव्येभ्यः
Ablative
गालयितव्यात् / गालयितव्याद्
गालयितव्याभ्याम्
गालयितव्येभ्यः
Genitive
गालयितव्यस्य
गालयितव्ययोः
गालयितव्यानाम्
Locative
गालयितव्ये
गालयितव्ययोः
गालयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
गालयितव्यः
गालयितव्यौ
गालयितव्याः
Vocative
गालयितव्य
गालयितव्यौ
गालयितव्याः
Accus.
गालयितव्यम्
गालयितव्यौ
गालयितव्यान्
Instrum.
गालयितव्येन
गालयितव्याभ्याम्
गालयितव्यैः
Dative
गालयितव्याय
गालयितव्याभ्याम्
गालयितव्येभ्यः
Ablative
गालयितव्यात् / गालयितव्याद्
गालयितव्याभ्याम्
गालयितव्येभ्यः
Genitive
गालयितव्यस्य
गालयितव्ययोः
गालयितव्यानाम्
Locative
गालयितव्ये
गालयितव्ययोः
गालयितव्येषु


Others