गार्ष्टेय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गार्ष्टेयः
गार्ष्टेयौ
गार्ष्टेयाः
సంబోధన
गार्ष्टेय
गार्ष्टेयौ
गार्ष्टेयाः
ద్వితీయా
गार्ष्टेयम्
गार्ष्टेयौ
गार्ष्टेयान्
తృతీయా
गार्ष्टेयेन
गार्ष्टेयाभ्याम्
गार्ष्टेयैः
చతుర్థీ
गार्ष्टेयाय
गार्ष्टेयाभ्याम्
गार्ष्टेयेभ्यः
పంచమీ
गार्ष्टेयात् / गार्ष्टेयाद्
गार्ष्टेयाभ्याम्
गार्ष्टेयेभ्यः
షష్ఠీ
गार्ष्टेयस्य
गार्ष्टेययोः
गार्ष्टेयानाम्
సప్తమీ
गार्ष्टेये
गार्ष्टेययोः
गार्ष्टेयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गार्ष्टेयः
गार्ष्टेयौ
गार्ष्टेयाः
సంబోధన
गार्ष्टेय
गार्ष्टेयौ
गार्ष्टेयाः
ద్వితీయా
गार्ष्टेयम्
गार्ष्टेयौ
गार्ष्टेयान्
తృతీయా
गार्ष्टेयेन
गार्ष्टेयाभ्याम्
गार्ष्टेयैः
చతుర్థీ
गार्ष्टेयाय
गार्ष्टेयाभ्याम्
गार्ष्टेयेभ्यः
పంచమీ
गार्ष्टेयात् / गार्ष्टेयाद्
गार्ष्टेयाभ्याम्
गार्ष्टेयेभ्यः
షష్ఠీ
गार्ष्टेयस्य
गार्ष्टेययोः
गार्ष्टेयानाम्
సప్తమీ
गार्ष्टेये
गार्ष्टेययोः
गार्ष्टेयेषु