गार्ष्टेय শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
गार्ष्टेयः
गार्ष्टेयौ
गार्ष्टेयाः
সম্বোধন
गार्ष्टेय
गार्ष्टेयौ
गार्ष्टेयाः
দ্বিতীয়া
गार्ष्टेयम्
गार्ष्टेयौ
गार्ष्टेयान्
তৃতীয়া
गार्ष्टेयेन
गार्ष्टेयाभ्याम्
गार्ष्टेयैः
চতুর্থী
गार्ष्टेयाय
गार्ष्टेयाभ्याम्
गार्ष्टेयेभ्यः
পঞ্চমী
गार्ष्टेयात् / गार्ष्टेयाद्
गार्ष्टेयाभ्याम्
गार्ष्टेयेभ्यः
ষষ্ঠী
गार्ष्टेयस्य
गार्ष्टेययोः
गार्ष्टेयानाम्
সপ্তমী
गार्ष्टेये
गार्ष्टेययोः
गार्ष्टेयेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
गार्ष्टेयः
गार्ष्टेयौ
गार्ष्टेयाः
সম্বোধন
गार्ष्टेय
गार्ष्टेयौ
गार्ष्टेयाः
দ্বিতীয়া
गार्ष्टेयम्
गार्ष्टेयौ
गार्ष्टेयान्
তৃতীয়া
गार्ष्टेयेन
गार्ष्टेयाभ्याम्
गार्ष्टेयैः
চতুর্থী
गार्ष्टेयाय
गार्ष्टेयाभ्याम्
गार्ष्टेयेभ्यः
পঞ্চমী
गार्ष्टेयात् / गार्ष्टेयाद्
गार्ष्टेयाभ्याम्
गार्ष्टेयेभ्यः
ষষ্ঠী
गार्ष्टेयस्य
गार्ष्टेययोः
गार्ष्टेयानाम्
সপ্তমী
गार्ष्टेये
गार्ष्टेययोः
गार्ष्टेयेषु