Declension of गार्ष्टेय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गार्ष्टेयः
गार्ष्टेयौ
गार्ष्टेयाः
Vocative
गार्ष्टेय
गार्ष्टेयौ
गार्ष्टेयाः
Accusative
गार्ष्टेयम्
गार्ष्टेयौ
गार्ष्टेयान्
Instrumental
गार्ष्टेयेन
गार्ष्टेयाभ्याम्
गार्ष्टेयैः
Dative
गार्ष्टेयाय
गार्ष्टेयाभ्याम्
गार्ष्टेयेभ्यः
Ablative
गार्ष्टेयात् / गार्ष्टेयाद्
गार्ष्टेयाभ्याम्
गार्ष्टेयेभ्यः
Genitive
गार्ष्टेयस्य
गार्ष्टेययोः
गार्ष्टेयानाम्
Locative
गार्ष्टेये
गार्ष्टेययोः
गार्ष्टेयेषु
 
Sing.
Dual
Plu.
Nomin.
गार्ष्टेयः
गार्ष्टेयौ
गार्ष्टेयाः
Vocative
गार्ष्टेय
गार्ष्टेयौ
गार्ष्टेयाः
Accus.
गार्ष्टेयम्
गार्ष्टेयौ
गार्ष्टेयान्
Instrum.
गार्ष्टेयेन
गार्ष्टेयाभ्याम्
गार्ष्टेयैः
Dative
गार्ष्टेयाय
गार्ष्टेयाभ्याम्
गार्ष्टेयेभ्यः
Ablative
गार्ष्टेयात् / गार्ष्टेयाद्
गार्ष्टेयाभ्याम्
गार्ष्टेयेभ्यः
Genitive
गार्ष्टेयस्य
गार्ष्टेययोः
गार्ष्टेयानाम्
Locative
गार्ष्टेये
गार्ष्टेययोः
गार्ष्टेयेषु