Declension of गायन

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गायनः
गायनौ
गायनाः
Vocative
गायन
गायनौ
गायनाः
Accusative
गायनम्
गायनौ
गायनान्
Instrumental
गायनेन
गायनाभ्याम्
गायनैः
Dative
गायनाय
गायनाभ्याम्
गायनेभ्यः
Ablative
गायनात् / गायनाद्
गायनाभ्याम्
गायनेभ्यः
Genitive
गायनस्य
गायनयोः
गायनानाम्
Locative
गायने
गायनयोः
गायनेषु
 
Sing.
Dual
Plu.
Nomin.
गायनः
गायनौ
गायनाः
Vocative
गायन
गायनौ
गायनाः
Accus.
गायनम्
गायनौ
गायनान्
Instrum.
गायनेन
गायनाभ्याम्
गायनैः
Dative
गायनाय
गायनाभ्याम्
गायनेभ्यः
Ablative
गायनात् / गायनाद्
गायनाभ्याम्
गायनेभ्यः
Genitive
गायनस्य
गायनयोः
गायनानाम्
Locative
गायने
गायनयोः
गायनेषु


Others