गाण्डव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गाण्डव्यः
गाण्डव्यौ
गाण्डव्याः
సంబోధన
गाण्डव्य
गाण्डव्यौ
गाण्डव्याः
ద్వితీయా
गाण्डव्यम्
गाण्डव्यौ
गाण्डव्यान्
తృతీయా
गाण्डव्येन
गाण्डव्याभ्याम्
गाण्डव्यैः
చతుర్థీ
गाण्डव्याय
गाण्डव्याभ्याम्
गाण्डव्येभ्यः
పంచమీ
गाण्डव्यात् / गाण्डव्याद्
गाण्डव्याभ्याम्
गाण्डव्येभ्यः
షష్ఠీ
गाण्डव्यस्य
गाण्डव्ययोः
गाण्डव्यानाम्
సప్తమీ
गाण्डव्ये
गाण्डव्ययोः
गाण्डव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गाण्डव्यः
गाण्डव्यौ
गाण्डव्याः
సంబోధన
गाण्डव्य
गाण्डव्यौ
गाण्डव्याः
ద్వితీయా
गाण्डव्यम्
गाण्डव्यौ
गाण्डव्यान्
తృతీయా
गाण्डव्येन
गाण्डव्याभ्याम्
गाण्डव्यैः
చతుర్థీ
गाण्डव्याय
गाण्डव्याभ्याम्
गाण्डव्येभ्यः
పంచమీ
गाण्डव्यात् / गाण्डव्याद्
गाण्डव्याभ्याम्
गाण्डव्येभ्यः
షష్ఠీ
गाण्डव्यस्य
गाण्डव्ययोः
गाण्डव्यानाम्
సప్తమీ
गाण्डव्ये
गाण्डव्ययोः
गाण्डव्येषु