Declension of गाण्डव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गाण्डव्यः
गाण्डव्यौ
गाण्डव्याः
Vocative
गाण्डव्य
गाण्डव्यौ
गाण्डव्याः
Accusative
गाण्डव्यम्
गाण्डव्यौ
गाण्डव्यान्
Instrumental
गाण्डव्येन
गाण्डव्याभ्याम्
गाण्डव्यैः
Dative
गाण्डव्याय
गाण्डव्याभ्याम्
गाण्डव्येभ्यः
Ablative
गाण्डव्यात् / गाण्डव्याद्
गाण्डव्याभ्याम्
गाण्डव्येभ्यः
Genitive
गाण्डव्यस्य
गाण्डव्ययोः
गाण्डव्यानाम्
Locative
गाण्डव्ये
गाण्डव्ययोः
गाण्डव्येषु
 
Sing.
Dual
Plu.
Nomin.
गाण्डव्यः
गाण्डव्यौ
गाण्डव्याः
Vocative
गाण्डव्य
गाण्डव्यौ
गाण्डव्याः
Accus.
गाण्डव्यम्
गाण्डव्यौ
गाण्डव्यान्
Instrum.
गाण्डव्येन
गाण्डव्याभ्याम्
गाण्डव्यैः
Dative
गाण्डव्याय
गाण्डव्याभ्याम्
गाण्डव्येभ्यः
Ablative
गाण्डव्यात् / गाण्डव्याद्
गाण्डव्याभ्याम्
गाण्डव्येभ्यः
Genitive
गाण्डव्यस्य
गाण्डव्ययोः
गाण्डव्यानाम्
Locative
गाण्डव्ये
गाण्डव्ययोः
गाण्डव्येषु