गाढव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गाढव्यः
गाढव्यौ
गाढव्याः
సంబోధన
गाढव्य
गाढव्यौ
गाढव्याः
ద్వితీయా
गाढव्यम्
गाढव्यौ
गाढव्यान्
తృతీయా
गाढव्येन
गाढव्याभ्याम्
गाढव्यैः
చతుర్థీ
गाढव्याय
गाढव्याभ्याम्
गाढव्येभ्यः
పంచమీ
गाढव्यात् / गाढव्याद्
गाढव्याभ्याम्
गाढव्येभ्यः
షష్ఠీ
गाढव्यस्य
गाढव्ययोः
गाढव्यानाम्
సప్తమీ
गाढव्ये
गाढव्ययोः
गाढव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गाढव्यः
गाढव्यौ
गाढव्याः
సంబోధన
गाढव्य
गाढव्यौ
गाढव्याः
ద్వితీయా
गाढव्यम्
गाढव्यौ
गाढव्यान्
తృతీయా
गाढव्येन
गाढव्याभ्याम्
गाढव्यैः
చతుర్థీ
गाढव्याय
गाढव्याभ्याम्
गाढव्येभ्यः
పంచమీ
गाढव्यात् / गाढव्याद्
गाढव्याभ्याम्
गाढव्येभ्यः
షష్ఠీ
गाढव्यस्य
गाढव्ययोः
गाढव्यानाम्
సప్తమీ
गाढव्ये
गाढव्ययोः
गाढव्येषु


ఇతరులు