Declension of गाढव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गाढव्यः
गाढव्यौ
गाढव्याः
Vocative
गाढव्य
गाढव्यौ
गाढव्याः
Accusative
गाढव्यम्
गाढव्यौ
गाढव्यान्
Instrumental
गाढव्येन
गाढव्याभ्याम्
गाढव्यैः
Dative
गाढव्याय
गाढव्याभ्याम्
गाढव्येभ्यः
Ablative
गाढव्यात् / गाढव्याद्
गाढव्याभ्याम्
गाढव्येभ्यः
Genitive
गाढव्यस्य
गाढव्ययोः
गाढव्यानाम्
Locative
गाढव्ये
गाढव्ययोः
गाढव्येषु
 
Sing.
Dual
Plu.
Nomin.
गाढव्यः
गाढव्यौ
गाढव्याः
Vocative
गाढव्य
गाढव्यौ
गाढव्याः
Accus.
गाढव्यम्
गाढव्यौ
गाढव्यान्
Instrum.
गाढव्येन
गाढव्याभ्याम्
गाढव्यैः
Dative
गाढव्याय
गाढव्याभ्याम्
गाढव्येभ्यः
Ablative
गाढव्यात् / गाढव्याद्
गाढव्याभ्याम्
गाढव्येभ्यः
Genitive
गाढव्यस्य
गाढव्ययोः
गाढव्यानाम्
Locative
गाढव्ये
गाढव्ययोः
गाढव्येषु


Others