गाजयमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गाजयमानः
गाजयमानौ
गाजयमानाः
సంబోధన
गाजयमान
गाजयमानौ
गाजयमानाः
ద్వితీయా
गाजयमानम्
गाजयमानौ
गाजयमानान्
తృతీయా
गाजयमानेन
गाजयमानाभ्याम्
गाजयमानैः
చతుర్థీ
गाजयमानाय
गाजयमानाभ्याम्
गाजयमानेभ्यः
పంచమీ
गाजयमानात् / गाजयमानाद्
गाजयमानाभ्याम्
गाजयमानेभ्यः
షష్ఠీ
गाजयमानस्य
गाजयमानयोः
गाजयमानानाम्
సప్తమీ
गाजयमाने
गाजयमानयोः
गाजयमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गाजयमानः
गाजयमानौ
गाजयमानाः
సంబోధన
गाजयमान
गाजयमानौ
गाजयमानाः
ద్వితీయా
गाजयमानम्
गाजयमानौ
गाजयमानान्
తృతీయా
गाजयमानेन
गाजयमानाभ्याम्
गाजयमानैः
చతుర్థీ
गाजयमानाय
गाजयमानाभ्याम्
गाजयमानेभ्यः
పంచమీ
गाजयमानात् / गाजयमानाद्
गाजयमानाभ्याम्
गाजयमानेभ्यः
షష్ఠీ
गाजयमानस्य
गाजयमानयोः
गाजयमानानाम्
సప్తమీ
गाजयमाने
गाजयमानयोः
गाजयमानेषु


ఇతరులు