गहीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गहीयः
गहीयौ
गहीयाः
సంబోధన
गहीय
गहीयौ
गहीयाः
ద్వితీయా
गहीयम्
गहीयौ
गहीयान्
తృతీయా
गहीयेन
गहीयाभ्याम्
गहीयैः
చతుర్థీ
गहीयाय
गहीयाभ्याम्
गहीयेभ्यः
పంచమీ
गहीयात् / गहीयाद्
गहीयाभ्याम्
गहीयेभ्यः
షష్ఠీ
गहीयस्य
गहीययोः
गहीयानाम्
సప్తమీ
गहीये
गहीययोः
गहीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गहीयः
गहीयौ
गहीयाः
సంబోధన
गहीय
गहीयौ
गहीयाः
ద్వితీయా
गहीयम्
गहीयौ
गहीयान्
తృతీయా
गहीयेन
गहीयाभ्याम्
गहीयैः
చతుర్థీ
गहीयाय
गहीयाभ्याम्
गहीयेभ्यः
పంచమీ
गहीयात् / गहीयाद्
गहीयाभ्याम्
गहीयेभ्यः
షష్ఠీ
गहीयस्य
गहीययोः
गहीयानाम्
సప్తమీ
गहीये
गहीययोः
गहीयेषु


ఇతరులు