गवेषित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गवेषितः
गवेषितौ
गवेषिताः
సంబోధన
गवेषित
गवेषितौ
गवेषिताः
ద్వితీయా
गवेषितम्
गवेषितौ
गवेषितान्
తృతీయా
गवेषितेन
गवेषिताभ्याम्
गवेषितैः
చతుర్థీ
गवेषिताय
गवेषिताभ्याम्
गवेषितेभ्यः
పంచమీ
गवेषितात् / गवेषिताद्
गवेषिताभ्याम्
गवेषितेभ्यः
షష్ఠీ
गवेषितस्य
गवेषितयोः
गवेषितानाम्
సప్తమీ
गवेषिते
गवेषितयोः
गवेषितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गवेषितः
गवेषितौ
गवेषिताः
సంబోధన
गवेषित
गवेषितौ
गवेषिताः
ద్వితీయా
गवेषितम्
गवेषितौ
गवेषितान्
తృతీయా
गवेषितेन
गवेषिताभ्याम्
गवेषितैः
చతుర్థీ
गवेषिताय
गवेषिताभ्याम्
गवेषितेभ्यः
పంచమీ
गवेषितात् / गवेषिताद्
गवेषिताभ्याम्
गवेषितेभ्यः
షష్ఠీ
गवेषितस्य
गवेषितयोः
गवेषितानाम्
సప్తమీ
गवेषिते
गवेषितयोः
गवेषितेषु


ఇతరులు