Declension of गवेषित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गवेषितः
गवेषितौ
गवेषिताः
Vocative
गवेषित
गवेषितौ
गवेषिताः
Accusative
गवेषितम्
गवेषितौ
गवेषितान्
Instrumental
गवेषितेन
गवेषिताभ्याम्
गवेषितैः
Dative
गवेषिताय
गवेषिताभ्याम्
गवेषितेभ्यः
Ablative
गवेषितात् / गवेषिताद्
गवेषिताभ्याम्
गवेषितेभ्यः
Genitive
गवेषितस्य
गवेषितयोः
गवेषितानाम्
Locative
गवेषिते
गवेषितयोः
गवेषितेषु
 
Sing.
Dual
Plu.
Nomin.
गवेषितः
गवेषितौ
गवेषिताः
Vocative
गवेषित
गवेषितौ
गवेषिताः
Accus.
गवेषितम्
गवेषितौ
गवेषितान्
Instrum.
गवेषितेन
गवेषिताभ्याम्
गवेषितैः
Dative
गवेषिताय
गवेषिताभ्याम्
गवेषितेभ्यः
Ablative
गवेषितात् / गवेषिताद्
गवेषिताभ्याम्
गवेषितेभ्यः
Genitive
गवेषितस्य
गवेषितयोः
गवेषितानाम्
Locative
गवेषिते
गवेषितयोः
गवेषितेषु


Others