गवेषयितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गवेषयितव्यः
गवेषयितव्यौ
गवेषयितव्याः
సంబోధన
गवेषयितव्य
गवेषयितव्यौ
गवेषयितव्याः
ద్వితీయా
गवेषयितव्यम्
गवेषयितव्यौ
गवेषयितव्यान्
తృతీయా
गवेषयितव्येन
गवेषयितव्याभ्याम्
गवेषयितव्यैः
చతుర్థీ
गवेषयितव्याय
गवेषयितव्याभ्याम्
गवेषयितव्येभ्यः
పంచమీ
गवेषयितव्यात् / गवेषयितव्याद्
गवेषयितव्याभ्याम्
गवेषयितव्येभ्यः
షష్ఠీ
गवेषयितव्यस्य
गवेषयितव्ययोः
गवेषयितव्यानाम्
సప్తమీ
गवेषयितव्ये
गवेषयितव्ययोः
गवेषयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गवेषयितव्यः
गवेषयितव्यौ
गवेषयितव्याः
సంబోధన
गवेषयितव्य
गवेषयितव्यौ
गवेषयितव्याः
ద్వితీయా
गवेषयितव्यम्
गवेषयितव्यौ
गवेषयितव्यान्
తృతీయా
गवेषयितव्येन
गवेषयितव्याभ्याम्
गवेषयितव्यैः
చతుర్థీ
गवेषयितव्याय
गवेषयितव्याभ्याम्
गवेषयितव्येभ्यः
పంచమీ
गवेषयितव्यात् / गवेषयितव्याद्
गवेषयितव्याभ्याम्
गवेषयितव्येभ्यः
షష్ఠీ
गवेषयितव्यस्य
गवेषयितव्ययोः
गवेषयितव्यानाम्
సప్తమీ
गवेषयितव्ये
गवेषयितव्ययोः
गवेषयितव्येषु


ఇతరులు