गवेषयितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
गवेषयितव्यः
गवेषयितव्यौ
गवेषयितव्याः
সম্বোধন
गवेषयितव्य
गवेषयितव्यौ
गवेषयितव्याः
দ্বিতীয়া
गवेषयितव्यम्
गवेषयितव्यौ
गवेषयितव्यान्
তৃতীয়া
गवेषयितव्येन
गवेषयितव्याभ्याम्
गवेषयितव्यैः
চতুর্থী
गवेषयितव्याय
गवेषयितव्याभ्याम्
गवेषयितव्येभ्यः
পঞ্চমী
गवेषयितव्यात् / गवेषयितव्याद्
गवेषयितव्याभ्याम्
गवेषयितव्येभ्यः
ষষ্ঠী
गवेषयितव्यस्य
गवेषयितव्ययोः
गवेषयितव्यानाम्
সপ্তমী
गवेषयितव्ये
गवेषयितव्ययोः
गवेषयितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
गवेषयितव्यः
गवेषयितव्यौ
गवेषयितव्याः
সম্বোধন
गवेषयितव्य
गवेषयितव्यौ
गवेषयितव्याः
দ্বিতীয়া
गवेषयितव्यम्
गवेषयितव्यौ
गवेषयितव्यान्
তৃতীয়া
गवेषयितव्येन
गवेषयितव्याभ्याम्
गवेषयितव्यैः
চতুর্থী
गवेषयितव्याय
गवेषयितव्याभ्याम्
गवेषयितव्येभ्यः
পঞ্চমী
गवेषयितव्यात् / गवेषयितव्याद्
गवेषयितव्याभ्याम्
गवेषयितव्येभ्यः
ষষ্ঠী
गवेषयितव्यस्य
गवेषयितव्ययोः
गवेषयितव्यानाम्
সপ্তমী
गवेषयितव्ये
गवेषयितव्ययोः
गवेषयितव्येषु


অন্যান্য