गवेषयमाण శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गवेषयमाणः
गवेषयमाणौ
गवेषयमाणाः
సంబోధన
गवेषयमाण
गवेषयमाणौ
गवेषयमाणाः
ద్వితీయా
गवेषयमाणम्
गवेषयमाणौ
गवेषयमाणान्
తృతీయా
गवेषयमाणेन
गवेषयमाणाभ्याम्
गवेषयमाणैः
చతుర్థీ
गवेषयमाणाय
गवेषयमाणाभ्याम्
गवेषयमाणेभ्यः
పంచమీ
गवेषयमाणात् / गवेषयमाणाद्
गवेषयमाणाभ्याम्
गवेषयमाणेभ्यः
షష్ఠీ
गवेषयमाणस्य
गवेषयमाणयोः
गवेषयमाणानाम्
సప్తమీ
गवेषयमाणे
गवेषयमाणयोः
गवेषयमाणेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गवेषयमाणः
गवेषयमाणौ
गवेषयमाणाः
సంబోధన
गवेषयमाण
गवेषयमाणौ
गवेषयमाणाः
ద్వితీయా
गवेषयमाणम्
गवेषयमाणौ
गवेषयमाणान्
తృతీయా
गवेषयमाणेन
गवेषयमाणाभ्याम्
गवेषयमाणैः
చతుర్థీ
गवेषयमाणाय
गवेषयमाणाभ्याम्
गवेषयमाणेभ्यः
పంచమీ
गवेषयमाणात् / गवेषयमाणाद्
गवेषयमाणाभ्याम्
गवेषयमाणेभ्यः
షష్ఠీ
गवेषयमाणस्य
गवेषयमाणयोः
गवेषयमाणानाम्
సప్తమీ
गवेषयमाणे
गवेषयमाणयोः
गवेषयमाणेषु


ఇతరులు